Declension table of ?ṭaṅkānaka

Deva

MasculineSingularDualPlural
Nominativeṭaṅkānakaḥ ṭaṅkānakau ṭaṅkānakāḥ
Vocativeṭaṅkānaka ṭaṅkānakau ṭaṅkānakāḥ
Accusativeṭaṅkānakam ṭaṅkānakau ṭaṅkānakān
Instrumentalṭaṅkānakena ṭaṅkānakābhyām ṭaṅkānakaiḥ ṭaṅkānakebhiḥ
Dativeṭaṅkānakāya ṭaṅkānakābhyām ṭaṅkānakebhyaḥ
Ablativeṭaṅkānakāt ṭaṅkānakābhyām ṭaṅkānakebhyaḥ
Genitiveṭaṅkānakasya ṭaṅkānakayoḥ ṭaṅkānakānām
Locativeṭaṅkānake ṭaṅkānakayoḥ ṭaṅkānakeṣu

Compound ṭaṅkānaka -

Adverb -ṭaṅkānakam -ṭaṅkānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria