Declension table of ?ṭaṅkaṇakṣāra

Deva

MasculineSingularDualPlural
Nominativeṭaṅkaṇakṣāraḥ ṭaṅkaṇakṣārau ṭaṅkaṇakṣārāḥ
Vocativeṭaṅkaṇakṣāra ṭaṅkaṇakṣārau ṭaṅkaṇakṣārāḥ
Accusativeṭaṅkaṇakṣāram ṭaṅkaṇakṣārau ṭaṅkaṇakṣārān
Instrumentalṭaṅkaṇakṣāreṇa ṭaṅkaṇakṣārābhyām ṭaṅkaṇakṣāraiḥ ṭaṅkaṇakṣārebhiḥ
Dativeṭaṅkaṇakṣārāya ṭaṅkaṇakṣārābhyām ṭaṅkaṇakṣārebhyaḥ
Ablativeṭaṅkaṇakṣārāt ṭaṅkaṇakṣārābhyām ṭaṅkaṇakṣārebhyaḥ
Genitiveṭaṅkaṇakṣārasya ṭaṅkaṇakṣārayoḥ ṭaṅkaṇakṣārāṇām
Locativeṭaṅkaṇakṣāre ṭaṅkaṇakṣārayoḥ ṭaṅkaṇakṣāreṣu

Compound ṭaṅkaṇakṣāra -

Adverb -ṭaṅkaṇakṣāram -ṭaṅkaṇakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria