Declension table of ?ṭaṅkaṇa

Deva

MasculineSingularDualPlural
Nominativeṭaṅkaṇaḥ ṭaṅkaṇau ṭaṅkaṇāḥ
Vocativeṭaṅkaṇa ṭaṅkaṇau ṭaṅkaṇāḥ
Accusativeṭaṅkaṇam ṭaṅkaṇau ṭaṅkaṇān
Instrumentalṭaṅkaṇena ṭaṅkaṇābhyām ṭaṅkaṇaiḥ ṭaṅkaṇebhiḥ
Dativeṭaṅkaṇāya ṭaṅkaṇābhyām ṭaṅkaṇebhyaḥ
Ablativeṭaṅkaṇāt ṭaṅkaṇābhyām ṭaṅkaṇebhyaḥ
Genitiveṭaṅkaṇasya ṭaṅkaṇayoḥ ṭaṅkaṇānām
Locativeṭaṅkaṇe ṭaṅkaṇayoḥ ṭaṅkaṇeṣu

Compound ṭaṅkaṇa -

Adverb -ṭaṅkaṇam -ṭaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria