Declension table of ?ṭaṅgaṇa

Deva

MasculineSingularDualPlural
Nominativeṭaṅgaṇaḥ ṭaṅgaṇau ṭaṅgaṇāḥ
Vocativeṭaṅgaṇa ṭaṅgaṇau ṭaṅgaṇāḥ
Accusativeṭaṅgaṇam ṭaṅgaṇau ṭaṅgaṇān
Instrumentalṭaṅgaṇena ṭaṅgaṇābhyām ṭaṅgaṇaiḥ ṭaṅgaṇebhiḥ
Dativeṭaṅgaṇāya ṭaṅgaṇābhyām ṭaṅgaṇebhyaḥ
Ablativeṭaṅgaṇāt ṭaṅgaṇābhyām ṭaṅgaṇebhyaḥ
Genitiveṭaṅgaṇasya ṭaṅgaṇayoḥ ṭaṅgaṇānām
Locativeṭaṅgaṇe ṭaṅgaṇayoḥ ṭaṅgaṇeṣu

Compound ṭaṅgaṇa -

Adverb -ṭaṅgaṇam -ṭaṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria