Declension table of ?ṭaṅga

Deva

MasculineSingularDualPlural
Nominativeṭaṅgaḥ ṭaṅgau ṭaṅgāḥ
Vocativeṭaṅga ṭaṅgau ṭaṅgāḥ
Accusativeṭaṅgam ṭaṅgau ṭaṅgān
Instrumentalṭaṅgena ṭaṅgābhyām ṭaṅgaiḥ ṭaṅgebhiḥ
Dativeṭaṅgāya ṭaṅgābhyām ṭaṅgebhyaḥ
Ablativeṭaṅgāt ṭaṅgābhyām ṭaṅgebhyaḥ
Genitiveṭaṅgasya ṭaṅgayoḥ ṭaṅgānām
Locativeṭaṅge ṭaṅgayoḥ ṭaṅgeṣu

Compound ṭaṅga -

Adverb -ṭaṅgam -ṭaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria