Declension table of ?ṭāṅkāra

Deva

MasculineSingularDualPlural
Nominativeṭāṅkāraḥ ṭāṅkārau ṭāṅkārāḥ
Vocativeṭāṅkāra ṭāṅkārau ṭāṅkārāḥ
Accusativeṭāṅkāram ṭāṅkārau ṭāṅkārān
Instrumentalṭāṅkāreṇa ṭāṅkārābhyām ṭāṅkāraiḥ ṭāṅkārebhiḥ
Dativeṭāṅkārāya ṭāṅkārābhyām ṭāṅkārebhyaḥ
Ablativeṭāṅkārāt ṭāṅkārābhyām ṭāṅkārebhyaḥ
Genitiveṭāṅkārasya ṭāṅkārayoḥ ṭāṅkārāṇām
Locativeṭāṅkāre ṭāṅkārayoḥ ṭāṅkāreṣu

Compound ṭāṅkāra -

Adverb -ṭāṅkāram -ṭāṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria