Declension table of ?ṭāṅkṛta

Deva

NeuterSingularDualPlural
Nominativeṭāṅkṛtam ṭāṅkṛte ṭāṅkṛtāni
Vocativeṭāṅkṛta ṭāṅkṛte ṭāṅkṛtāni
Accusativeṭāṅkṛtam ṭāṅkṛte ṭāṅkṛtāni
Instrumentalṭāṅkṛtena ṭāṅkṛtābhyām ṭāṅkṛtaiḥ
Dativeṭāṅkṛtāya ṭāṅkṛtābhyām ṭāṅkṛtebhyaḥ
Ablativeṭāṅkṛtāt ṭāṅkṛtābhyām ṭāṅkṛtebhyaḥ
Genitiveṭāṅkṛtasya ṭāṅkṛtayoḥ ṭāṅkṛtānām
Locativeṭāṅkṛte ṭāṅkṛtayoḥ ṭāṅkṛteṣu

Compound ṭāṅkṛta -

Adverb -ṭāṅkṛtam -ṭāṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria