Declension table of ?ṭaṇḍana

Deva

MasculineSingularDualPlural
Nominativeṭaṇḍanaḥ ṭaṇḍanau ṭaṇḍanāḥ
Vocativeṭaṇḍana ṭaṇḍanau ṭaṇḍanāḥ
Accusativeṭaṇḍanam ṭaṇḍanau ṭaṇḍanān
Instrumentalṭaṇḍanena ṭaṇḍanābhyām ṭaṇḍanaiḥ ṭaṇḍanebhiḥ
Dativeṭaṇḍanāya ṭaṇḍanābhyām ṭaṇḍanebhyaḥ
Ablativeṭaṇḍanāt ṭaṇḍanābhyām ṭaṇḍanebhyaḥ
Genitiveṭaṇḍanasya ṭaṇḍanayoḥ ṭaṇḍanānām
Locativeṭaṇḍane ṭaṇḍanayoḥ ṭaṇḍaneṣu

Compound ṭaṇḍana -

Adverb -ṭaṇḍanam -ṭaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria