Declension table of ?ṭaṅkāravatā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkāravatā ṭaṅkāravate ṭaṅkāravatāḥ
Vocativeṭaṅkāravate ṭaṅkāravate ṭaṅkāravatāḥ
Accusativeṭaṅkāravatām ṭaṅkāravate ṭaṅkāravatāḥ
Instrumentalṭaṅkāravatayā ṭaṅkāravatābhyām ṭaṅkāravatābhiḥ
Dativeṭaṅkāravatāyai ṭaṅkāravatābhyām ṭaṅkāravatābhyaḥ
Ablativeṭaṅkāravatāyāḥ ṭaṅkāravatābhyām ṭaṅkāravatābhyaḥ
Genitiveṭaṅkāravatāyāḥ ṭaṅkāravatayoḥ ṭaṅkāravatānām
Locativeṭaṅkāravatāyām ṭaṅkāravatayoḥ ṭaṅkāravatāsu

Adverb -ṭaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria