Declension table of ?ṭaṅkāravat

Deva

NeuterSingularDualPlural
Nominativeṭaṅkāravat ṭaṅkāravantī ṭaṅkāravatī ṭaṅkāravanti
Vocativeṭaṅkāravat ṭaṅkāravantī ṭaṅkāravatī ṭaṅkāravanti
Accusativeṭaṅkāravat ṭaṅkāravantī ṭaṅkāravatī ṭaṅkāravanti
Instrumentalṭaṅkāravatā ṭaṅkāravadbhyām ṭaṅkāravadbhiḥ
Dativeṭaṅkāravate ṭaṅkāravadbhyām ṭaṅkāravadbhyaḥ
Ablativeṭaṅkāravataḥ ṭaṅkāravadbhyām ṭaṅkāravadbhyaḥ
Genitiveṭaṅkāravataḥ ṭaṅkāravatoḥ ṭaṅkāravatām
Locativeṭaṅkāravati ṭaṅkāravatoḥ ṭaṅkāravatsu

Adverb -ṭaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria