Declension table of ?ṭaṅkāravat

Deva

MasculineSingularDualPlural
Nominativeṭaṅkāravān ṭaṅkāravantau ṭaṅkāravantaḥ
Vocativeṭaṅkāravan ṭaṅkāravantau ṭaṅkāravantaḥ
Accusativeṭaṅkāravantam ṭaṅkāravantau ṭaṅkāravataḥ
Instrumentalṭaṅkāravatā ṭaṅkāravadbhyām ṭaṅkāravadbhiḥ
Dativeṭaṅkāravate ṭaṅkāravadbhyām ṭaṅkāravadbhyaḥ
Ablativeṭaṅkāravataḥ ṭaṅkāravadbhyām ṭaṅkāravadbhyaḥ
Genitiveṭaṅkāravataḥ ṭaṅkāravatoḥ ṭaṅkāravatām
Locativeṭaṅkāravati ṭaṅkāravatoḥ ṭaṅkāravatsu

Compound ṭaṅkāravat -

Adverb -ṭaṅkāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria