Declension table of ?ṣuduvadīna

Deva

MasculineSingularDualPlural
Nominativeṣuduvadīnaḥ ṣuduvadīnau ṣuduvadīnāḥ
Vocativeṣuduvadīna ṣuduvadīnau ṣuduvadīnāḥ
Accusativeṣuduvadīnam ṣuduvadīnau ṣuduvadīnān
Instrumentalṣuduvadīnena ṣuduvadīnābhyām ṣuduvadīnaiḥ
Dativeṣuduvadīnāya ṣuduvadīnābhyām ṣuduvadīnebhyaḥ
Ablativeṣuduvadīnāt ṣuduvadīnābhyām ṣuduvadīnebhyaḥ
Genitiveṣuduvadīnasya ṣuduvadīnayoḥ ṣuduvadīnānām
Locativeṣuduvadīne ṣuduvadīnayoḥ ṣuduvadīneṣu

Compound ṣuduvadīna -

Adverb -ṣuduvadīnam -ṣuduvadīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria