Declension table of ?ṣoḍhāvihitā

Deva

FeminineSingularDualPlural
Nominativeṣoḍhāvihitā ṣoḍhāvihite ṣoḍhāvihitāḥ
Vocativeṣoḍhāvihite ṣoḍhāvihite ṣoḍhāvihitāḥ
Accusativeṣoḍhāvihitām ṣoḍhāvihite ṣoḍhāvihitāḥ
Instrumentalṣoḍhāvihitayā ṣoḍhāvihitābhyām ṣoḍhāvihitābhiḥ
Dativeṣoḍhāvihitāyai ṣoḍhāvihitābhyām ṣoḍhāvihitābhyaḥ
Ablativeṣoḍhāvihitāyāḥ ṣoḍhāvihitābhyām ṣoḍhāvihitābhyaḥ
Genitiveṣoḍhāvihitāyāḥ ṣoḍhāvihitayoḥ ṣoḍhāvihitānām
Locativeṣoḍhāvihitāyām ṣoḍhāvihitayoḥ ṣoḍhāvihitāsu

Adverb -ṣoḍhāvihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria