Declension table of ?ṣoḍhānyāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣoḍhānyāsaḥ | ṣoḍhānyāsau | ṣoḍhānyāsāḥ |
Vocative | ṣoḍhānyāsa | ṣoḍhānyāsau | ṣoḍhānyāsāḥ |
Accusative | ṣoḍhānyāsam | ṣoḍhānyāsau | ṣoḍhānyāsān |
Instrumental | ṣoḍhānyāsena | ṣoḍhānyāsābhyām | ṣoḍhānyāsaiḥ |
Dative | ṣoḍhānyāsāya | ṣoḍhānyāsābhyām | ṣoḍhānyāsebhyaḥ |
Ablative | ṣoḍhānyāsāt | ṣoḍhānyāsābhyām | ṣoḍhānyāsebhyaḥ |
Genitive | ṣoḍhānyāsasya | ṣoḍhānyāsayoḥ | ṣoḍhānyāsānām |
Locative | ṣoḍhānyāse | ṣoḍhānyāsayoḥ | ṣoḍhānyāseṣu |