Declension table of ?ṣoḍhānyāsa

Deva

MasculineSingularDualPlural
Nominativeṣoḍhānyāsaḥ ṣoḍhānyāsau ṣoḍhānyāsāḥ
Vocativeṣoḍhānyāsa ṣoḍhānyāsau ṣoḍhānyāsāḥ
Accusativeṣoḍhānyāsam ṣoḍhānyāsau ṣoḍhānyāsān
Instrumentalṣoḍhānyāsena ṣoḍhānyāsābhyām ṣoḍhānyāsaiḥ ṣoḍhānyāsebhiḥ
Dativeṣoḍhānyāsāya ṣoḍhānyāsābhyām ṣoḍhānyāsebhyaḥ
Ablativeṣoḍhānyāsāt ṣoḍhānyāsābhyām ṣoḍhānyāsebhyaḥ
Genitiveṣoḍhānyāsasya ṣoḍhānyāsayoḥ ṣoḍhānyāsānām
Locativeṣoḍhānyāse ṣoḍhānyāsayoḥ ṣoḍhānyāseṣu

Compound ṣoḍhānyāsa -

Adverb -ṣoḍhānyāsam -ṣoḍhānyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria