Declension table of ?ṣoḍaśopacāra

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśopacāraḥ ṣoḍaśopacārau ṣoḍaśopacārāḥ
Vocativeṣoḍaśopacāra ṣoḍaśopacārau ṣoḍaśopacārāḥ
Accusativeṣoḍaśopacāram ṣoḍaśopacārau ṣoḍaśopacārān
Instrumentalṣoḍaśopacāreṇa ṣoḍaśopacārābhyām ṣoḍaśopacāraiḥ ṣoḍaśopacārebhiḥ
Dativeṣoḍaśopacārāya ṣoḍaśopacārābhyām ṣoḍaśopacārebhyaḥ
Ablativeṣoḍaśopacārāt ṣoḍaśopacārābhyām ṣoḍaśopacārebhyaḥ
Genitiveṣoḍaśopacārasya ṣoḍaśopacārayoḥ ṣoḍaśopacārāṇām
Locativeṣoḍaśopacāre ṣoḍaśopacārayoḥ ṣoḍaśopacāreṣu

Compound ṣoḍaśopacāra -

Adverb -ṣoḍaśopacāram -ṣoḍaśopacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria