Declension table of ?ṣoḍaśitva

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśitvam ṣoḍaśitve ṣoḍaśitvāni
Vocativeṣoḍaśitva ṣoḍaśitve ṣoḍaśitvāni
Accusativeṣoḍaśitvam ṣoḍaśitve ṣoḍaśitvāni
Instrumentalṣoḍaśitvena ṣoḍaśitvābhyām ṣoḍaśitvaiḥ
Dativeṣoḍaśitvāya ṣoḍaśitvābhyām ṣoḍaśitvebhyaḥ
Ablativeṣoḍaśitvāt ṣoḍaśitvābhyām ṣoḍaśitvebhyaḥ
Genitiveṣoḍaśitvasya ṣoḍaśitvayoḥ ṣoḍaśitvānām
Locativeṣoḍaśitve ṣoḍaśitvayoḥ ṣoḍaśitveṣu

Compound ṣoḍaśitva -

Adverb -ṣoḍaśitvam -ṣoḍaśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria