Declension table of ?ṣoḍaśipātra

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśipātram ṣoḍaśipātre ṣoḍaśipātrāṇi
Vocativeṣoḍaśipātra ṣoḍaśipātre ṣoḍaśipātrāṇi
Accusativeṣoḍaśipātram ṣoḍaśipātre ṣoḍaśipātrāṇi
Instrumentalṣoḍaśipātreṇa ṣoḍaśipātrābhyām ṣoḍaśipātraiḥ
Dativeṣoḍaśipātrāya ṣoḍaśipātrābhyām ṣoḍaśipātrebhyaḥ
Ablativeṣoḍaśipātrāt ṣoḍaśipātrābhyām ṣoḍaśipātrebhyaḥ
Genitiveṣoḍaśipātrasya ṣoḍaśipātrayoḥ ṣoḍaśipātrāṇām
Locativeṣoḍaśipātre ṣoḍaśipātrayoḥ ṣoḍaśipātreṣu

Compound ṣoḍaśipātra -

Adverb -ṣoḍaśipātram -ṣoḍaśipātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria