Declension table of ?ṣoḍaśimatā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśimatā ṣoḍaśimate ṣoḍaśimatāḥ
Vocativeṣoḍaśimate ṣoḍaśimate ṣoḍaśimatāḥ
Accusativeṣoḍaśimatām ṣoḍaśimate ṣoḍaśimatāḥ
Instrumentalṣoḍaśimatayā ṣoḍaśimatābhyām ṣoḍaśimatābhiḥ
Dativeṣoḍaśimatāyai ṣoḍaśimatābhyām ṣoḍaśimatābhyaḥ
Ablativeṣoḍaśimatāyāḥ ṣoḍaśimatābhyām ṣoḍaśimatābhyaḥ
Genitiveṣoḍaśimatāyāḥ ṣoḍaśimatayoḥ ṣoḍaśimatānām
Locativeṣoḍaśimatāyām ṣoḍaśimatayoḥ ṣoḍaśimatāsu

Adverb -ṣoḍaśimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria