Declension table of ?ṣoḍaśimat

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśimān ṣoḍaśimantau ṣoḍaśimantaḥ
Vocativeṣoḍaśiman ṣoḍaśimantau ṣoḍaśimantaḥ
Accusativeṣoḍaśimantam ṣoḍaśimantau ṣoḍaśimataḥ
Instrumentalṣoḍaśimatā ṣoḍaśimadbhyām ṣoḍaśimadbhiḥ
Dativeṣoḍaśimate ṣoḍaśimadbhyām ṣoḍaśimadbhyaḥ
Ablativeṣoḍaśimataḥ ṣoḍaśimadbhyām ṣoḍaśimadbhyaḥ
Genitiveṣoḍaśimataḥ ṣoḍaśimatoḥ ṣoḍaśimatām
Locativeṣoḍaśimati ṣoḍaśimatoḥ ṣoḍaśimatsu

Compound ṣoḍaśimat -

Adverb -ṣoḍaśimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria