Declension table of ?ṣoḍaśikāmra

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśikāmram ṣoḍaśikāmre ṣoḍaśikāmrāṇi
Vocativeṣoḍaśikāmra ṣoḍaśikāmre ṣoḍaśikāmrāṇi
Accusativeṣoḍaśikāmram ṣoḍaśikāmre ṣoḍaśikāmrāṇi
Instrumentalṣoḍaśikāmreṇa ṣoḍaśikāmrābhyām ṣoḍaśikāmraiḥ
Dativeṣoḍaśikāmrāya ṣoḍaśikāmrābhyām ṣoḍaśikāmrebhyaḥ
Ablativeṣoḍaśikāmrāt ṣoḍaśikāmrābhyām ṣoḍaśikāmrebhyaḥ
Genitiveṣoḍaśikāmrasya ṣoḍaśikāmrayoḥ ṣoḍaśikāmrāṇām
Locativeṣoḍaśikāmre ṣoḍaśikāmrayoḥ ṣoḍaśikāmreṣu

Compound ṣoḍaśikāmra -

Adverb -ṣoḍaśikāmram -ṣoḍaśikāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria