Declension table of ṣoḍaśī

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśī ṣoḍaśyau ṣoḍaśyaḥ
Vocativeṣoḍaśi ṣoḍaśyau ṣoḍaśyaḥ
Accusativeṣoḍaśīm ṣoḍaśyau ṣoḍaśīḥ
Instrumentalṣoḍaśyā ṣoḍaśībhyām ṣoḍaśībhiḥ
Dativeṣoḍaśyai ṣoḍaśībhyām ṣoḍaśībhyaḥ
Ablativeṣoḍaśyāḥ ṣoḍaśībhyām ṣoḍaśībhyaḥ
Genitiveṣoḍaśyāḥ ṣoḍaśyoḥ ṣoḍaśīnām
Locativeṣoḍaśyām ṣoḍaśyoḥ ṣoḍaśīṣu

Compound ṣoḍaśi - ṣoḍaśī -

Adverb -ṣoḍaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria