Declension table of ?ṣoḍaśaśata

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśaśatam ṣoḍaśaśate ṣoḍaśaśatāni
Vocativeṣoḍaśaśata ṣoḍaśaśate ṣoḍaśaśatāni
Accusativeṣoḍaśaśatam ṣoḍaśaśate ṣoḍaśaśatāni
Instrumentalṣoḍaśaśatena ṣoḍaśaśatābhyām ṣoḍaśaśataiḥ
Dativeṣoḍaśaśatāya ṣoḍaśaśatābhyām ṣoḍaśaśatebhyaḥ
Ablativeṣoḍaśaśatāt ṣoḍaśaśatābhyām ṣoḍaśaśatebhyaḥ
Genitiveṣoḍaśaśatasya ṣoḍaśaśatayoḥ ṣoḍaśaśatānām
Locativeṣoḍaśaśate ṣoḍaśaśatayoḥ ṣoḍaśaśateṣu

Compound ṣoḍaśaśata -

Adverb -ṣoḍaśaśatam -ṣoḍaśaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria