Declension table of ?ṣoḍaśavistṛta

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśavistṛtam ṣoḍaśavistṛte ṣoḍaśavistṛtāni
Vocativeṣoḍaśavistṛta ṣoḍaśavistṛte ṣoḍaśavistṛtāni
Accusativeṣoḍaśavistṛtam ṣoḍaśavistṛte ṣoḍaśavistṛtāni
Instrumentalṣoḍaśavistṛtena ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtaiḥ
Dativeṣoḍaśavistṛtāya ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtebhyaḥ
Ablativeṣoḍaśavistṛtāt ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtebhyaḥ
Genitiveṣoḍaśavistṛtasya ṣoḍaśavistṛtayoḥ ṣoḍaśavistṛtānām
Locativeṣoḍaśavistṛte ṣoḍaśavistṛtayoḥ ṣoḍaśavistṛteṣu

Compound ṣoḍaśavistṛta -

Adverb -ṣoḍaśavistṛtam -ṣoḍaśavistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria