Declension table of ?ṣoḍaśavistṛta

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśavistṛtaḥ ṣoḍaśavistṛtau ṣoḍaśavistṛtāḥ
Vocativeṣoḍaśavistṛta ṣoḍaśavistṛtau ṣoḍaśavistṛtāḥ
Accusativeṣoḍaśavistṛtam ṣoḍaśavistṛtau ṣoḍaśavistṛtān
Instrumentalṣoḍaśavistṛtena ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtaiḥ ṣoḍaśavistṛtebhiḥ
Dativeṣoḍaśavistṛtāya ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtebhyaḥ
Ablativeṣoḍaśavistṛtāt ṣoḍaśavistṛtābhyām ṣoḍaśavistṛtebhyaḥ
Genitiveṣoḍaśavistṛtasya ṣoḍaśavistṛtayoḥ ṣoḍaśavistṛtānām
Locativeṣoḍaśavistṛte ṣoḍaśavistṛtayoḥ ṣoḍaśavistṛteṣu

Compound ṣoḍaśavistṛta -

Adverb -ṣoḍaśavistṛtam -ṣoḍaśavistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria