Declension table of ?ṣoḍaśavidhā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśavidhā ṣoḍaśavidhe ṣoḍaśavidhāḥ
Vocativeṣoḍaśavidhe ṣoḍaśavidhe ṣoḍaśavidhāḥ
Accusativeṣoḍaśavidhām ṣoḍaśavidhe ṣoḍaśavidhāḥ
Instrumentalṣoḍaśavidhayā ṣoḍaśavidhābhyām ṣoḍaśavidhābhiḥ
Dativeṣoḍaśavidhāyai ṣoḍaśavidhābhyām ṣoḍaśavidhābhyaḥ
Ablativeṣoḍaśavidhāyāḥ ṣoḍaśavidhābhyām ṣoḍaśavidhābhyaḥ
Genitiveṣoḍaśavidhāyāḥ ṣoḍaśavidhayoḥ ṣoḍaśavidhānām
Locativeṣoḍaśavidhāyām ṣoḍaśavidhayoḥ ṣoḍaśavidhāsu

Adverb -ṣoḍaśavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria