Declension table of ?ṣoḍaśavidha

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśavidham ṣoḍaśavidhe ṣoḍaśavidhāni
Vocativeṣoḍaśavidha ṣoḍaśavidhe ṣoḍaśavidhāni
Accusativeṣoḍaśavidham ṣoḍaśavidhe ṣoḍaśavidhāni
Instrumentalṣoḍaśavidhena ṣoḍaśavidhābhyām ṣoḍaśavidhaiḥ
Dativeṣoḍaśavidhāya ṣoḍaśavidhābhyām ṣoḍaśavidhebhyaḥ
Ablativeṣoḍaśavidhāt ṣoḍaśavidhābhyām ṣoḍaśavidhebhyaḥ
Genitiveṣoḍaśavidhasya ṣoḍaśavidhayoḥ ṣoḍaśavidhānām
Locativeṣoḍaśavidhe ṣoḍaśavidhayoḥ ṣoḍaśavidheṣu

Compound ṣoḍaśavidha -

Adverb -ṣoḍaśavidham -ṣoḍaśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria