Declension table of ?ṣoḍaśavidha

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśavidhaḥ ṣoḍaśavidhau ṣoḍaśavidhāḥ
Vocativeṣoḍaśavidha ṣoḍaśavidhau ṣoḍaśavidhāḥ
Accusativeṣoḍaśavidham ṣoḍaśavidhau ṣoḍaśavidhān
Instrumentalṣoḍaśavidhena ṣoḍaśavidhābhyām ṣoḍaśavidhaiḥ ṣoḍaśavidhebhiḥ
Dativeṣoḍaśavidhāya ṣoḍaśavidhābhyām ṣoḍaśavidhebhyaḥ
Ablativeṣoḍaśavidhāt ṣoḍaśavidhābhyām ṣoḍaśavidhebhyaḥ
Genitiveṣoḍaśavidhasya ṣoḍaśavidhayoḥ ṣoḍaśavidhānām
Locativeṣoḍaśavidhe ṣoḍaśavidhayoḥ ṣoḍaśavidheṣu

Compound ṣoḍaśavidha -

Adverb -ṣoḍaśavidham -ṣoḍaśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria