Declension table of ?ṣoḍaśavarṣā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśavarṣā ṣoḍaśavarṣe ṣoḍaśavarṣāḥ
Vocativeṣoḍaśavarṣe ṣoḍaśavarṣe ṣoḍaśavarṣāḥ
Accusativeṣoḍaśavarṣām ṣoḍaśavarṣe ṣoḍaśavarṣāḥ
Instrumentalṣoḍaśavarṣayā ṣoḍaśavarṣābhyām ṣoḍaśavarṣābhiḥ
Dativeṣoḍaśavarṣāyai ṣoḍaśavarṣābhyām ṣoḍaśavarṣābhyaḥ
Ablativeṣoḍaśavarṣāyāḥ ṣoḍaśavarṣābhyām ṣoḍaśavarṣābhyaḥ
Genitiveṣoḍaśavarṣāyāḥ ṣoḍaśavarṣayoḥ ṣoḍaśavarṣāṇām
Locativeṣoḍaśavarṣāyām ṣoḍaśavarṣayoḥ ṣoḍaśavarṣāsu

Adverb -ṣoḍaśavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria