Declension table of ?ṣoḍaśatva

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśatvam ṣoḍaśatve ṣoḍaśatvāni
Vocativeṣoḍaśatva ṣoḍaśatve ṣoḍaśatvāni
Accusativeṣoḍaśatvam ṣoḍaśatve ṣoḍaśatvāni
Instrumentalṣoḍaśatvena ṣoḍaśatvābhyām ṣoḍaśatvaiḥ
Dativeṣoḍaśatvāya ṣoḍaśatvābhyām ṣoḍaśatvebhyaḥ
Ablativeṣoḍaśatvāt ṣoḍaśatvābhyām ṣoḍaśatvebhyaḥ
Genitiveṣoḍaśatvasya ṣoḍaśatvayoḥ ṣoḍaśatvānām
Locativeṣoḍaśatve ṣoḍaśatvayoḥ ṣoḍaśatveṣu

Compound ṣoḍaśatva -

Adverb -ṣoḍaśatvam -ṣoḍaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria