Declension table of ?ṣoḍaśasāhasra

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśasāhasram ṣoḍaśasāhasre ṣoḍaśasāhasrāṇi
Vocativeṣoḍaśasāhasra ṣoḍaśasāhasre ṣoḍaśasāhasrāṇi
Accusativeṣoḍaśasāhasram ṣoḍaśasāhasre ṣoḍaśasāhasrāṇi
Instrumentalṣoḍaśasāhasreṇa ṣoḍaśasāhasrābhyām ṣoḍaśasāhasraiḥ
Dativeṣoḍaśasāhasrāya ṣoḍaśasāhasrābhyām ṣoḍaśasāhasrebhyaḥ
Ablativeṣoḍaśasāhasrāt ṣoḍaśasāhasrābhyām ṣoḍaśasāhasrebhyaḥ
Genitiveṣoḍaśasāhasrasya ṣoḍaśasāhasrayoḥ ṣoḍaśasāhasrāṇām
Locativeṣoḍaśasāhasre ṣoḍaśasāhasrayoḥ ṣoḍaśasāhasreṣu

Compound ṣoḍaśasāhasra -

Adverb -ṣoḍaśasāhasram -ṣoḍaśasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria