Declension table of ?ṣoḍaśartuniśā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśartuniśā ṣoḍaśartuniśe ṣoḍaśartuniśāḥ
Vocativeṣoḍaśartuniśe ṣoḍaśartuniśe ṣoḍaśartuniśāḥ
Accusativeṣoḍaśartuniśām ṣoḍaśartuniśe ṣoḍaśartuniśāḥ
Instrumentalṣoḍaśartuniśayā ṣoḍaśartuniśābhyām ṣoḍaśartuniśābhiḥ
Dativeṣoḍaśartuniśāyai ṣoḍaśartuniśābhyām ṣoḍaśartuniśābhyaḥ
Ablativeṣoḍaśartuniśāyāḥ ṣoḍaśartuniśābhyām ṣoḍaśartuniśābhyaḥ
Genitiveṣoḍaśartuniśāyāḥ ṣoḍaśartuniśayoḥ ṣoḍaśartuniśānām
Locativeṣoḍaśartuniśāyām ṣoḍaśartuniśayoḥ ṣoḍaśartuniśāsu

Adverb -ṣoḍaśartuniśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria