Declension table of ?ṣoḍaśarca

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśarcaḥ ṣoḍaśarcau ṣoḍaśarcāḥ
Vocativeṣoḍaśarca ṣoḍaśarcau ṣoḍaśarcāḥ
Accusativeṣoḍaśarcam ṣoḍaśarcau ṣoḍaśarcān
Instrumentalṣoḍaśarcena ṣoḍaśarcābhyām ṣoḍaśarcaiḥ ṣoḍaśarcebhiḥ
Dativeṣoḍaśarcāya ṣoḍaśarcābhyām ṣoḍaśarcebhyaḥ
Ablativeṣoḍaśarcāt ṣoḍaśarcābhyām ṣoḍaśarcebhyaḥ
Genitiveṣoḍaśarcasya ṣoḍaśarcayoḥ ṣoḍaśarcānām
Locativeṣoḍaśarce ṣoḍaśarcayoḥ ṣoḍaśarceṣu

Compound ṣoḍaśarca -

Adverb -ṣoḍaśarcam -ṣoḍaśarcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria