Declension table of ?ṣoḍaśarājikā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśarājikā ṣoḍaśarājike ṣoḍaśarājikāḥ
Vocativeṣoḍaśarājike ṣoḍaśarājike ṣoḍaśarājikāḥ
Accusativeṣoḍaśarājikām ṣoḍaśarājike ṣoḍaśarājikāḥ
Instrumentalṣoḍaśarājikayā ṣoḍaśarājikābhyām ṣoḍaśarājikābhiḥ
Dativeṣoḍaśarājikāyai ṣoḍaśarājikābhyām ṣoḍaśarājikābhyaḥ
Ablativeṣoḍaśarājikāyāḥ ṣoḍaśarājikābhyām ṣoḍaśarājikābhyaḥ
Genitiveṣoḍaśarājikāyāḥ ṣoḍaśarājikayoḥ ṣoḍaśarājikānām
Locativeṣoḍaśarājikāyām ṣoḍaśarājikayoḥ ṣoḍaśarājikāsu

Adverb -ṣoḍaśarājikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria