Declension table of ?ṣoḍaśarājika

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśarājikam ṣoḍaśarājike ṣoḍaśarājikāni
Vocativeṣoḍaśarājika ṣoḍaśarājike ṣoḍaśarājikāni
Accusativeṣoḍaśarājikam ṣoḍaśarājike ṣoḍaśarājikāni
Instrumentalṣoḍaśarājikena ṣoḍaśarājikābhyām ṣoḍaśarājikaiḥ
Dativeṣoḍaśarājikāya ṣoḍaśarājikābhyām ṣoḍaśarājikebhyaḥ
Ablativeṣoḍaśarājikāt ṣoḍaśarājikābhyām ṣoḍaśarājikebhyaḥ
Genitiveṣoḍaśarājikasya ṣoḍaśarājikayoḥ ṣoḍaśarājikānām
Locativeṣoḍaśarājike ṣoḍaśarājikayoḥ ṣoḍaśarājikeṣu

Compound ṣoḍaśarājika -

Adverb -ṣoḍaśarājikam -ṣoḍaśarājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria