Declension table of ?ṣoḍaśarājika

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśarājikaḥ ṣoḍaśarājikau ṣoḍaśarājikāḥ
Vocativeṣoḍaśarājika ṣoḍaśarājikau ṣoḍaśarājikāḥ
Accusativeṣoḍaśarājikam ṣoḍaśarājikau ṣoḍaśarājikān
Instrumentalṣoḍaśarājikena ṣoḍaśarājikābhyām ṣoḍaśarājikaiḥ ṣoḍaśarājikebhiḥ
Dativeṣoḍaśarājikāya ṣoḍaśarājikābhyām ṣoḍaśarājikebhyaḥ
Ablativeṣoḍaśarājikāt ṣoḍaśarājikābhyām ṣoḍaśarājikebhyaḥ
Genitiveṣoḍaśarājikasya ṣoḍaśarājikayoḥ ṣoḍaśarājikānām
Locativeṣoḍaśarājike ṣoḍaśarājikayoḥ ṣoḍaśarājikeṣu

Compound ṣoḍaśarājika -

Adverb -ṣoḍaśarājikam -ṣoḍaśarājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria