Declension table of ?ṣoḍaśapakṣaśāyinī

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśapakṣaśāyinī ṣoḍaśapakṣaśāyinyau ṣoḍaśapakṣaśāyinyaḥ
Vocativeṣoḍaśapakṣaśāyini ṣoḍaśapakṣaśāyinyau ṣoḍaśapakṣaśāyinyaḥ
Accusativeṣoḍaśapakṣaśāyinīm ṣoḍaśapakṣaśāyinyau ṣoḍaśapakṣaśāyinīḥ
Instrumentalṣoḍaśapakṣaśāyinyā ṣoḍaśapakṣaśāyinībhyām ṣoḍaśapakṣaśāyinībhiḥ
Dativeṣoḍaśapakṣaśāyinyai ṣoḍaśapakṣaśāyinībhyām ṣoḍaśapakṣaśāyinībhyaḥ
Ablativeṣoḍaśapakṣaśāyinyāḥ ṣoḍaśapakṣaśāyinībhyām ṣoḍaśapakṣaśāyinībhyaḥ
Genitiveṣoḍaśapakṣaśāyinyāḥ ṣoḍaśapakṣaśāyinyoḥ ṣoḍaśapakṣaśāyinīnām
Locativeṣoḍaśapakṣaśāyinyām ṣoḍaśapakṣaśāyinyoḥ ṣoḍaśapakṣaśāyinīṣu

Compound ṣoḍaśapakṣaśāyini - ṣoḍaśapakṣaśāyinī -

Adverb -ṣoḍaśapakṣaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria