Declension table of ?ṣoḍaśapakṣaśāyin

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśapakṣaśāyi ṣoḍaśapakṣaśāyinī ṣoḍaśapakṣaśāyīni
Vocativeṣoḍaśapakṣaśāyin ṣoḍaśapakṣaśāyi ṣoḍaśapakṣaśāyinī ṣoḍaśapakṣaśāyīni
Accusativeṣoḍaśapakṣaśāyi ṣoḍaśapakṣaśāyinī ṣoḍaśapakṣaśāyīni
Instrumentalṣoḍaśapakṣaśāyinā ṣoḍaśapakṣaśāyibhyām ṣoḍaśapakṣaśāyibhiḥ
Dativeṣoḍaśapakṣaśāyine ṣoḍaśapakṣaśāyibhyām ṣoḍaśapakṣaśāyibhyaḥ
Ablativeṣoḍaśapakṣaśāyinaḥ ṣoḍaśapakṣaśāyibhyām ṣoḍaśapakṣaśāyibhyaḥ
Genitiveṣoḍaśapakṣaśāyinaḥ ṣoḍaśapakṣaśāyinoḥ ṣoḍaśapakṣaśāyinām
Locativeṣoḍaśapakṣaśāyini ṣoḍaśapakṣaśāyinoḥ ṣoḍaśapakṣaśāyiṣu

Compound ṣoḍaśapakṣaśāyi -

Adverb -ṣoḍaśapakṣaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria