Declension table of ?ṣoḍaśapadā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśapadā ṣoḍaśapade ṣoḍaśapadāḥ
Vocativeṣoḍaśapade ṣoḍaśapade ṣoḍaśapadāḥ
Accusativeṣoḍaśapadām ṣoḍaśapade ṣoḍaśapadāḥ
Instrumentalṣoḍaśapadayā ṣoḍaśapadābhyām ṣoḍaśapadābhiḥ
Dativeṣoḍaśapadāyai ṣoḍaśapadābhyām ṣoḍaśapadābhyaḥ
Ablativeṣoḍaśapadāyāḥ ṣoḍaśapadābhyām ṣoḍaśapadābhyaḥ
Genitiveṣoḍaśapadāyāḥ ṣoḍaśapadayoḥ ṣoḍaśapadānām
Locativeṣoḍaśapadāyām ṣoḍaśapadayoḥ ṣoḍaśapadāsu

Adverb -ṣoḍaśapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria