Declension table of ?ṣoḍaśapada

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśapadam ṣoḍaśapade ṣoḍaśapadāni
Vocativeṣoḍaśapada ṣoḍaśapade ṣoḍaśapadāni
Accusativeṣoḍaśapadam ṣoḍaśapade ṣoḍaśapadāni
Instrumentalṣoḍaśapadena ṣoḍaśapadābhyām ṣoḍaśapadaiḥ
Dativeṣoḍaśapadāya ṣoḍaśapadābhyām ṣoḍaśapadebhyaḥ
Ablativeṣoḍaśapadāt ṣoḍaśapadābhyām ṣoḍaśapadebhyaḥ
Genitiveṣoḍaśapadasya ṣoḍaśapadayoḥ ṣoḍaśapadānām
Locativeṣoḍaśapade ṣoḍaśapadayoḥ ṣoḍaśapadeṣu

Compound ṣoḍaśapada -

Adverb -ṣoḍaśapadam -ṣoḍaśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria