Declension table of ?ṣoḍaśapada

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśapadaḥ ṣoḍaśapadau ṣoḍaśapadāḥ
Vocativeṣoḍaśapada ṣoḍaśapadau ṣoḍaśapadāḥ
Accusativeṣoḍaśapadam ṣoḍaśapadau ṣoḍaśapadān
Instrumentalṣoḍaśapadena ṣoḍaśapadābhyām ṣoḍaśapadaiḥ ṣoḍaśapadebhiḥ
Dativeṣoḍaśapadāya ṣoḍaśapadābhyām ṣoḍaśapadebhyaḥ
Ablativeṣoḍaśapadāt ṣoḍaśapadābhyām ṣoḍaśapadebhyaḥ
Genitiveṣoḍaśapadasya ṣoḍaśapadayoḥ ṣoḍaśapadānām
Locativeṣoḍaśapade ṣoḍaśapadayoḥ ṣoḍaśapadeṣu

Compound ṣoḍaśapada -

Adverb -ṣoḍaśapadam -ṣoḍaśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria