Declension table of ?ṣoḍaśanyāsa

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśanyāsaḥ ṣoḍaśanyāsau ṣoḍaśanyāsāḥ
Vocativeṣoḍaśanyāsa ṣoḍaśanyāsau ṣoḍaśanyāsāḥ
Accusativeṣoḍaśanyāsam ṣoḍaśanyāsau ṣoḍaśanyāsān
Instrumentalṣoḍaśanyāsena ṣoḍaśanyāsābhyām ṣoḍaśanyāsaiḥ ṣoḍaśanyāsebhiḥ
Dativeṣoḍaśanyāsāya ṣoḍaśanyāsābhyām ṣoḍaśanyāsebhyaḥ
Ablativeṣoḍaśanyāsāt ṣoḍaśanyāsābhyām ṣoḍaśanyāsebhyaḥ
Genitiveṣoḍaśanyāsasya ṣoḍaśanyāsayoḥ ṣoḍaśanyāsānām
Locativeṣoḍaśanyāse ṣoḍaśanyāsayoḥ ṣoḍaśanyāseṣu

Compound ṣoḍaśanyāsa -

Adverb -ṣoḍaśanyāsam -ṣoḍaśanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria