Declension table of ?ṣoḍaśanā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśanā ṣoḍaśane ṣoḍaśanāḥ
Vocativeṣoḍaśane ṣoḍaśane ṣoḍaśanāḥ
Accusativeṣoḍaśanām ṣoḍaśane ṣoḍaśanāḥ
Instrumentalṣoḍaśanayā ṣoḍaśanābhyām ṣoḍaśanābhiḥ
Dativeṣoḍaśanāyai ṣoḍaśanābhyām ṣoḍaśanābhyaḥ
Ablativeṣoḍaśanāyāḥ ṣoḍaśanābhyām ṣoḍaśanābhyaḥ
Genitiveṣoḍaśanāyāḥ ṣoḍaśanayoḥ ṣoḍaśanānām
Locativeṣoḍaśanāyām ṣoḍaśanayoḥ ṣoḍaśanāsu

Adverb -ṣoḍaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria