Declension table of ṣoḍaśan

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśā ṣoḍaśānau ṣoḍaśānaḥ
Vocativeṣoḍaśan ṣoḍaśānau ṣoḍaśānaḥ
Accusativeṣoḍaśānam ṣoḍaśānau ṣoḍaśnaḥ
Instrumentalṣoḍaśnā ṣoḍaśabhyām ṣoḍaśabhiḥ
Dativeṣoḍaśne ṣoḍaśabhyām ṣoḍaśabhyaḥ
Ablativeṣoḍaśnaḥ ṣoḍaśabhyām ṣoḍaśabhyaḥ
Genitiveṣoḍaśnaḥ ṣoḍaśnoḥ ṣoḍaśnām
Locativeṣoḍaśni ṣoḍaśani ṣoḍaśnoḥ ṣoḍaśasu

Compound ṣoḍaśa -

Adverb -ṣoḍaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria