Declension table of ?ṣoḍaśamā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśamā ṣoḍaśame ṣoḍaśamāḥ
Vocativeṣoḍaśame ṣoḍaśame ṣoḍaśamāḥ
Accusativeṣoḍaśamām ṣoḍaśame ṣoḍaśamāḥ
Instrumentalṣoḍaśamayā ṣoḍaśamābhyām ṣoḍaśamābhiḥ
Dativeṣoḍaśamāyai ṣoḍaśamābhyām ṣoḍaśamābhyaḥ
Ablativeṣoḍaśamāyāḥ ṣoḍaśamābhyām ṣoḍaśamābhyaḥ
Genitiveṣoḍaśamāyāḥ ṣoḍaśamayoḥ ṣoḍaśamānām
Locativeṣoḍaśamāyām ṣoḍaśamayoḥ ṣoḍaśamāsu

Adverb -ṣoḍaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria