Declension table of ?ṣoḍaśama

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśamam ṣoḍaśame ṣoḍaśamāni
Vocativeṣoḍaśama ṣoḍaśame ṣoḍaśamāni
Accusativeṣoḍaśamam ṣoḍaśame ṣoḍaśamāni
Instrumentalṣoḍaśamena ṣoḍaśamābhyām ṣoḍaśamaiḥ
Dativeṣoḍaśamāya ṣoḍaśamābhyām ṣoḍaśamebhyaḥ
Ablativeṣoḍaśamāt ṣoḍaśamābhyām ṣoḍaśamebhyaḥ
Genitiveṣoḍaśamasya ṣoḍaśamayoḥ ṣoḍaśamānām
Locativeṣoḍaśame ṣoḍaśamayoḥ ṣoḍaśameṣu

Compound ṣoḍaśama -

Adverb -ṣoḍaśamam -ṣoḍaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria