Declension table of ?ṣoḍaśama

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśamaḥ ṣoḍaśamau ṣoḍaśamāḥ
Vocativeṣoḍaśama ṣoḍaśamau ṣoḍaśamāḥ
Accusativeṣoḍaśamam ṣoḍaśamau ṣoḍaśamān
Instrumentalṣoḍaśamena ṣoḍaśamābhyām ṣoḍaśamaiḥ
Dativeṣoḍaśamāya ṣoḍaśamābhyām ṣoḍaśamebhyaḥ
Ablativeṣoḍaśamāt ṣoḍaśamābhyām ṣoḍaśamebhyaḥ
Genitiveṣoḍaśamasya ṣoḍaśamayoḥ ṣoḍaśamānām
Locativeṣoḍaśame ṣoḍaśamayoḥ ṣoḍaśameṣu

Compound ṣoḍaśama -

Adverb -ṣoḍaśamam -ṣoḍaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria