Declension table of ?ṣoḍaśalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśalakṣaṇam ṣoḍaśalakṣaṇe ṣoḍaśalakṣaṇāni
Vocativeṣoḍaśalakṣaṇa ṣoḍaśalakṣaṇe ṣoḍaśalakṣaṇāni
Accusativeṣoḍaśalakṣaṇam ṣoḍaśalakṣaṇe ṣoḍaśalakṣaṇāni
Instrumentalṣoḍaśalakṣaṇena ṣoḍaśalakṣaṇābhyām ṣoḍaśalakṣaṇaiḥ
Dativeṣoḍaśalakṣaṇāya ṣoḍaśalakṣaṇābhyām ṣoḍaśalakṣaṇebhyaḥ
Ablativeṣoḍaśalakṣaṇāt ṣoḍaśalakṣaṇābhyām ṣoḍaśalakṣaṇebhyaḥ
Genitiveṣoḍaśalakṣaṇasya ṣoḍaśalakṣaṇayoḥ ṣoḍaśalakṣaṇānām
Locativeṣoḍaśalakṣaṇe ṣoḍaśalakṣaṇayoḥ ṣoḍaśalakṣaṇeṣu

Compound ṣoḍaśalakṣaṇa -

Adverb -ṣoḍaśalakṣaṇam -ṣoḍaśalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria