Declension table of ?ṣoḍaśakarmavidhi

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśakarmavidhiḥ ṣoḍaśakarmavidhī ṣoḍaśakarmavidhayaḥ
Vocativeṣoḍaśakarmavidhe ṣoḍaśakarmavidhī ṣoḍaśakarmavidhayaḥ
Accusativeṣoḍaśakarmavidhim ṣoḍaśakarmavidhī ṣoḍaśakarmavidhīn
Instrumentalṣoḍaśakarmavidhinā ṣoḍaśakarmavidhibhyām ṣoḍaśakarmavidhibhiḥ
Dativeṣoḍaśakarmavidhaye ṣoḍaśakarmavidhibhyām ṣoḍaśakarmavidhibhyaḥ
Ablativeṣoḍaśakarmavidheḥ ṣoḍaśakarmavidhibhyām ṣoḍaśakarmavidhibhyaḥ
Genitiveṣoḍaśakarmavidheḥ ṣoḍaśakarmavidhyoḥ ṣoḍaśakarmavidhīnām
Locativeṣoḍaśakarmavidhau ṣoḍaśakarmavidhyoḥ ṣoḍaśakarmavidhiṣu

Compound ṣoḍaśakarmavidhi -

Adverb -ṣoḍaśakarmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria