Declension table of ?ṣoḍaśakalavidyā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśakalavidyā ṣoḍaśakalavidye ṣoḍaśakalavidyāḥ
Vocativeṣoḍaśakalavidye ṣoḍaśakalavidye ṣoḍaśakalavidyāḥ
Accusativeṣoḍaśakalavidyām ṣoḍaśakalavidye ṣoḍaśakalavidyāḥ
Instrumentalṣoḍaśakalavidyayā ṣoḍaśakalavidyābhyām ṣoḍaśakalavidyābhiḥ
Dativeṣoḍaśakalavidyāyai ṣoḍaśakalavidyābhyām ṣoḍaśakalavidyābhyaḥ
Ablativeṣoḍaśakalavidyāyāḥ ṣoḍaśakalavidyābhyām ṣoḍaśakalavidyābhyaḥ
Genitiveṣoḍaśakalavidyāyāḥ ṣoḍaśakalavidyayoḥ ṣoḍaśakalavidyānām
Locativeṣoḍaśakalavidyāyām ṣoḍaśakalavidyayoḥ ṣoḍaśakalavidyāsu

Adverb -ṣoḍaśakalavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria