Declension table of ?ṣoḍaśakāraṇapūjā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśakāraṇapūjā ṣoḍaśakāraṇapūje ṣoḍaśakāraṇapūjāḥ
Vocativeṣoḍaśakāraṇapūje ṣoḍaśakāraṇapūje ṣoḍaśakāraṇapūjāḥ
Accusativeṣoḍaśakāraṇapūjām ṣoḍaśakāraṇapūje ṣoḍaśakāraṇapūjāḥ
Instrumentalṣoḍaśakāraṇapūjayā ṣoḍaśakāraṇapūjābhyām ṣoḍaśakāraṇapūjābhiḥ
Dativeṣoḍaśakāraṇapūjāyai ṣoḍaśakāraṇapūjābhyām ṣoḍaśakāraṇapūjābhyaḥ
Ablativeṣoḍaśakāraṇapūjāyāḥ ṣoḍaśakāraṇapūjābhyām ṣoḍaśakāraṇapūjābhyaḥ
Genitiveṣoḍaśakāraṇapūjāyāḥ ṣoḍaśakāraṇapūjayoḥ ṣoḍaśakāraṇapūjānām
Locativeṣoḍaśakāraṇapūjāyām ṣoḍaśakāraṇapūjayoḥ ṣoḍaśakāraṇapūjāsu

Adverb -ṣoḍaśakāraṇapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria